B 156-30 Śalyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/30
Title: Śalyatantra
Dimensions: 32 x 12.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6053
Remarks:


Reel No. B 156-30 Inventory No. 59623

Title Śalyatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.0 x 12.5 cm

Folios 17

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6053

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

pravakṣyāmy atha deveśi. śalyaṃ taṃtraṃ sudurlabham

sādhakānāṃ hitārthāya sarvveṣāṃ hitakāraṇaṃ 1

narā⟨yā⟩ṇāṃ toyajānāṃ. manuṣyāṇāṃ viśeṣataḥ

gajāśvānāṃ kharoṣṭā(!)nā⟨ṃ.⟩m aśvasya mahiṣasya ca 2

vyāghracitrāṃgabhallūkamṛgadhūrttakadaṃṣṭriṇāṃ

sāraṃgamṛgakhaḍgānāṃ kaṃkasya ca vṛkasya [ca] 3 (fol. 1v1–3)

End

iti cakravākataṃtraḥ

pā⟨d⟩[r]āvatapurīṣe ca dhūrttabījasamanvitam |

tālakena samaṃ kṛtvā dadyādunm⟨e⟩[a]ttavad bhavet

tatpurīṣaṃ rase[n]dreṇa ṭaṃkaśena tu marddayet

kurute sarvvam ālohya marddadātmano<ref name="ftn1">stanza is unmetrical </ref> dhvajaṃ

tato virūpaṇaṃ kuryyād yācad vai sādhakottamaḥ

dravanti yoṣitaḥ sarvāḥ muhyanti mukhamurcchitāḥ

girikarnikabījāni tatpurīṣeṇa marddayet

dha⟨bhū⟩(!)[ttū]rakasamāye(!)to dhūpo yaṃ grahasādhaka

tacchalyaṃ madhunā sārddhaṃ śroto[ṃ]ja⟨ṃ⟩nasamanvitam

⟨a⟩aṃjaye[d] dakṣiṇī(!) tena ⟨r⟩ adṛṣṭo bhaven naraḥ <ref name="ftn2">Stanza is unmetrical</ref>

kapotakukṣi(!) nikṣipya vahe śrotrojanaṃ(!) sthitau

tadbhasma vāṃjaye(!) netre tilakaṃ kārayet tataḥ

avaśyo bhavati chipraṃ nātra kāryyā vicāraṇāt(!)

etat sarvaṃ prayatnena kathitaṃ tava bhairvi

iti pārāvatatantra(!) (fol. 16v7–9, 17r1–3)

Colophon

iti śrīśivanirūpite śalyatantravidhiḥ samātaḥ || (fol. 17r3)

Microfilm Details

Reel No. B 156/30

Date of Filming 12-11-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography


<references/>